Declension table of ?vatsalatā

Deva

FeminineSingularDualPlural
Nominativevatsalatā vatsalate vatsalatāḥ
Vocativevatsalate vatsalate vatsalatāḥ
Accusativevatsalatām vatsalate vatsalatāḥ
Instrumentalvatsalatayā vatsalatābhyām vatsalatābhiḥ
Dativevatsalatāyai vatsalatābhyām vatsalatābhyaḥ
Ablativevatsalatāyāḥ vatsalatābhyām vatsalatābhyaḥ
Genitivevatsalatāyāḥ vatsalatayoḥ vatsalatānām
Locativevatsalatāyām vatsalatayoḥ vatsalatāsu

Adverb -vatsalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria