Declension table of ?vatsalā

Deva

FeminineSingularDualPlural
Nominativevatsalā vatsale vatsalāḥ
Vocativevatsale vatsale vatsalāḥ
Accusativevatsalām vatsale vatsalāḥ
Instrumentalvatsalayā vatsalābhyām vatsalābhiḥ
Dativevatsalāyai vatsalābhyām vatsalābhyaḥ
Ablativevatsalāyāḥ vatsalābhyām vatsalābhyaḥ
Genitivevatsalāyāḥ vatsalayoḥ vatsalānām
Locativevatsalāyām vatsalayoḥ vatsalāsu

Adverb -vatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria