Declension table of ?vatsaka

Deva

MasculineSingularDualPlural
Nominativevatsakaḥ vatsakau vatsakāḥ
Vocativevatsaka vatsakau vatsakāḥ
Accusativevatsakam vatsakau vatsakān
Instrumentalvatsakena vatsakābhyām vatsakaiḥ vatsakebhiḥ
Dativevatsakāya vatsakābhyām vatsakebhyaḥ
Ablativevatsakāt vatsakābhyām vatsakebhyaḥ
Genitivevatsakasya vatsakayoḥ vatsakānām
Locativevatsake vatsakayoḥ vatsakeṣu

Compound vatsaka -

Adverb -vatsakam -vatsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria