Declension table of ?vatsadevī

Deva

FeminineSingularDualPlural
Nominativevatsadevī vatsadevyau vatsadevyaḥ
Vocativevatsadevi vatsadevyau vatsadevyaḥ
Accusativevatsadevīm vatsadevyau vatsadevīḥ
Instrumentalvatsadevyā vatsadevībhyām vatsadevībhiḥ
Dativevatsadevyai vatsadevībhyām vatsadevībhyaḥ
Ablativevatsadevyāḥ vatsadevībhyām vatsadevībhyaḥ
Genitivevatsadevyāḥ vatsadevyoḥ vatsadevīnām
Locativevatsadevyām vatsadevyoḥ vatsadevīṣu

Compound vatsadevi - vatsadevī -

Adverb -vatsadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria