Declension table of ?vatsacchavī

Deva

FeminineSingularDualPlural
Nominativevatsacchavī vatsacchavyau vatsacchavyaḥ
Vocativevatsacchavi vatsacchavyau vatsacchavyaḥ
Accusativevatsacchavīm vatsacchavyau vatsacchavīḥ
Instrumentalvatsacchavyā vatsacchavībhyām vatsacchavībhiḥ
Dativevatsacchavyai vatsacchavībhyām vatsacchavībhyaḥ
Ablativevatsacchavyāḥ vatsacchavībhyām vatsacchavībhyaḥ
Genitivevatsacchavyāḥ vatsacchavyoḥ vatsacchavīnām
Locativevatsacchavyām vatsacchavyoḥ vatsacchavīṣu

Compound vatsacchavi - vatsacchavī -

Adverb -vatsacchavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria