Declension table of vatsabhūmi

Deva

MasculineSingularDualPlural
Nominativevatsabhūmiḥ vatsabhūmī vatsabhūmayaḥ
Vocativevatsabhūme vatsabhūmī vatsabhūmayaḥ
Accusativevatsabhūmim vatsabhūmī vatsabhūmīn
Instrumentalvatsabhūminā vatsabhūmibhyām vatsabhūmibhiḥ
Dativevatsabhūmaye vatsabhūmibhyām vatsabhūmibhyaḥ
Ablativevatsabhūmeḥ vatsabhūmibhyām vatsabhūmibhyaḥ
Genitivevatsabhūmeḥ vatsabhūmyoḥ vatsabhūmīnām
Locativevatsabhūmau vatsabhūmyoḥ vatsabhūmiṣu

Compound vatsabhūmi -

Adverb -vatsabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria