Declension table of ?vatsabhaṭṭi

Deva

MasculineSingularDualPlural
Nominativevatsabhaṭṭiḥ vatsabhaṭṭī vatsabhaṭṭayaḥ
Vocativevatsabhaṭṭe vatsabhaṭṭī vatsabhaṭṭayaḥ
Accusativevatsabhaṭṭim vatsabhaṭṭī vatsabhaṭṭīn
Instrumentalvatsabhaṭṭinā vatsabhaṭṭibhyām vatsabhaṭṭibhiḥ
Dativevatsabhaṭṭaye vatsabhaṭṭibhyām vatsabhaṭṭibhyaḥ
Ablativevatsabhaṭṭeḥ vatsabhaṭṭibhyām vatsabhaṭṭibhyaḥ
Genitivevatsabhaṭṭeḥ vatsabhaṭṭyoḥ vatsabhaṭṭīnām
Locativevatsabhaṭṭau vatsabhaṭṭyoḥ vatsabhaṭṭiṣu

Compound vatsabhaṭṭi -

Adverb -vatsabhaṭṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria