Declension table of ?vatsabālaka

Deva

MasculineSingularDualPlural
Nominativevatsabālakaḥ vatsabālakau vatsabālakāḥ
Vocativevatsabālaka vatsabālakau vatsabālakāḥ
Accusativevatsabālakam vatsabālakau vatsabālakān
Instrumentalvatsabālakena vatsabālakābhyām vatsabālakaiḥ vatsabālakebhiḥ
Dativevatsabālakāya vatsabālakābhyām vatsabālakebhyaḥ
Ablativevatsabālakāt vatsabālakābhyām vatsabālakebhyaḥ
Genitivevatsabālakasya vatsabālakayoḥ vatsabālakānām
Locativevatsabālake vatsabālakayoḥ vatsabālakeṣu

Compound vatsabālaka -

Adverb -vatsabālakam -vatsabālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria