Declension table of ?vatsānusṛtā

Deva

FeminineSingularDualPlural
Nominativevatsānusṛtā vatsānusṛte vatsānusṛtāḥ
Vocativevatsānusṛte vatsānusṛte vatsānusṛtāḥ
Accusativevatsānusṛtām vatsānusṛte vatsānusṛtāḥ
Instrumentalvatsānusṛtayā vatsānusṛtābhyām vatsānusṛtābhiḥ
Dativevatsānusṛtāyai vatsānusṛtābhyām vatsānusṛtābhyaḥ
Ablativevatsānusṛtāyāḥ vatsānusṛtābhyām vatsānusṛtābhyaḥ
Genitivevatsānusṛtāyāḥ vatsānusṛtayoḥ vatsānusṛtānām
Locativevatsānusṛtāyām vatsānusṛtayoḥ vatsānusṛtāsu

Adverb -vatsānusṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria