Declension table of ?vatsākṣī

Deva

FeminineSingularDualPlural
Nominativevatsākṣī vatsākṣyau vatsākṣyaḥ
Vocativevatsākṣi vatsākṣyau vatsākṣyaḥ
Accusativevatsākṣīm vatsākṣyau vatsākṣīḥ
Instrumentalvatsākṣyā vatsākṣībhyām vatsākṣībhiḥ
Dativevatsākṣyai vatsākṣībhyām vatsākṣībhyaḥ
Ablativevatsākṣyāḥ vatsākṣībhyām vatsākṣībhyaḥ
Genitivevatsākṣyāḥ vatsākṣyoḥ vatsākṣīṇām
Locativevatsākṣyām vatsākṣyoḥ vatsākṣīṣu

Compound vatsākṣi - vatsākṣī -

Adverb -vatsākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria