Declension table of ?vatsājīva

Deva

MasculineSingularDualPlural
Nominativevatsājīvaḥ vatsājīvau vatsājīvāḥ
Vocativevatsājīva vatsājīvau vatsājīvāḥ
Accusativevatsājīvam vatsājīvau vatsājīvān
Instrumentalvatsājīvena vatsājīvābhyām vatsājīvaiḥ vatsājīvebhiḥ
Dativevatsājīvāya vatsājīvābhyām vatsājīvebhyaḥ
Ablativevatsājīvāt vatsājīvābhyām vatsājīvebhyaḥ
Genitivevatsājīvasya vatsājīvayoḥ vatsājīvānām
Locativevatsājīve vatsājīvayoḥ vatsājīveṣu

Compound vatsājīva -

Adverb -vatsājīvam -vatsājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria