Declension table of ?vatsādanī

Deva

FeminineSingularDualPlural
Nominativevatsādanī vatsādanyau vatsādanyaḥ
Vocativevatsādani vatsādanyau vatsādanyaḥ
Accusativevatsādanīm vatsādanyau vatsādanīḥ
Instrumentalvatsādanyā vatsādanībhyām vatsādanībhiḥ
Dativevatsādanyai vatsādanībhyām vatsādanībhyaḥ
Ablativevatsādanyāḥ vatsādanībhyām vatsādanībhyaḥ
Genitivevatsādanyāḥ vatsādanyoḥ vatsādanīnām
Locativevatsādanyām vatsādanyoḥ vatsādanīṣu

Compound vatsādani - vatsādanī -

Adverb -vatsādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria