Declension table of ?vatsādana

Deva

MasculineSingularDualPlural
Nominativevatsādanaḥ vatsādanau vatsādanāḥ
Vocativevatsādana vatsādanau vatsādanāḥ
Accusativevatsādanam vatsādanau vatsādanān
Instrumentalvatsādanena vatsādanābhyām vatsādanaiḥ vatsādanebhiḥ
Dativevatsādanāya vatsādanābhyām vatsādanebhyaḥ
Ablativevatsādanāt vatsādanābhyām vatsādanebhyaḥ
Genitivevatsādanasya vatsādanayoḥ vatsādanānām
Locativevatsādane vatsādanayoḥ vatsādaneṣu

Compound vatsādana -

Adverb -vatsādanam -vatsādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria