Declension table of vatsa

Deva

NeuterSingularDualPlural
Nominativevatsam vatse vatsāni
Vocativevatsa vatse vatsāni
Accusativevatsam vatse vatsāni
Instrumentalvatsena vatsābhyām vatsaiḥ
Dativevatsāya vatsābhyām vatsebhyaḥ
Ablativevatsāt vatsābhyām vatsebhyaḥ
Genitivevatsasya vatsayoḥ vatsānām
Locativevatse vatsayoḥ vatseṣu

Compound vatsa -

Adverb -vatsam -vatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria