Declension table of vatsa

Deva

MasculineSingularDualPlural
Nominativevatsaḥ vatsau vatsāḥ
Vocativevatsa vatsau vatsāḥ
Accusativevatsam vatsau vatsān
Instrumentalvatsena vatsābhyām vatsaiḥ vatsebhiḥ
Dativevatsāya vatsābhyām vatsebhyaḥ
Ablativevatsāt vatsābhyām vatsebhyaḥ
Genitivevatsasya vatsayoḥ vatsānām
Locativevatse vatsayoḥ vatseṣu

Compound vatsa -

Adverb -vatsam -vatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria