Declension table of ?vati

Deva

FeminineSingularDualPlural
Nominativevatiḥ vatī vatayaḥ
Vocativevate vatī vatayaḥ
Accusativevatim vatī vatīḥ
Instrumentalvatyā vatibhyām vatibhiḥ
Dativevatyai vataye vatibhyām vatibhyaḥ
Ablativevatyāḥ vateḥ vatibhyām vatibhyaḥ
Genitivevatyāḥ vateḥ vatyoḥ vatīnām
Locativevatyām vatau vatyoḥ vatiṣu

Compound vati -

Adverb -vati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria