Declension table of vataṇḍī

Deva

FeminineSingularDualPlural
Nominativevataṇḍī vataṇḍyau vataṇḍyaḥ
Vocativevataṇḍi vataṇḍyau vataṇḍyaḥ
Accusativevataṇḍīm vataṇḍyau vataṇḍīḥ
Instrumentalvataṇḍyā vataṇḍībhyām vataṇḍībhiḥ
Dativevataṇḍyai vataṇḍībhyām vataṇḍībhyaḥ
Ablativevataṇḍyāḥ vataṇḍībhyām vataṇḍībhyaḥ
Genitivevataṇḍyāḥ vataṇḍyoḥ vataṇḍīnām
Locativevataṇḍyām vataṇḍyoḥ vataṇḍīṣu

Compound vataṇḍi - vataṇḍī -

Adverb -vataṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria