Declension table of vataṇḍa

Deva

MasculineSingularDualPlural
Nominativevataṇḍaḥ vataṇḍau vataṇḍāḥ
Vocativevataṇḍa vataṇḍau vataṇḍāḥ
Accusativevataṇḍam vataṇḍau vataṇḍān
Instrumentalvataṇḍena vataṇḍābhyām vataṇḍaiḥ vataṇḍebhiḥ
Dativevataṇḍāya vataṇḍābhyām vataṇḍebhyaḥ
Ablativevataṇḍāt vataṇḍābhyām vataṇḍebhyaḥ
Genitivevataṇḍasya vataṇḍayoḥ vataṇḍānām
Locativevataṇḍe vataṇḍayoḥ vataṇḍeṣu

Compound vataṇḍa -

Adverb -vataṇḍam -vataṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria