Declension table of ?vataṃsita

Deva

NeuterSingularDualPlural
Nominativevataṃsitam vataṃsite vataṃsitāni
Vocativevataṃsita vataṃsite vataṃsitāni
Accusativevataṃsitam vataṃsite vataṃsitāni
Instrumentalvataṃsitena vataṃsitābhyām vataṃsitaiḥ
Dativevataṃsitāya vataṃsitābhyām vataṃsitebhyaḥ
Ablativevataṃsitāt vataṃsitābhyām vataṃsitebhyaḥ
Genitivevataṃsitasya vataṃsitayoḥ vataṃsitānām
Locativevataṃsite vataṃsitayoḥ vataṃsiteṣu

Compound vataṃsita -

Adverb -vataṃsitam -vataṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria