Declension table of ?vataṃsa

Deva

MasculineSingularDualPlural
Nominativevataṃsaḥ vataṃsau vataṃsāḥ
Vocativevataṃsa vataṃsau vataṃsāḥ
Accusativevataṃsam vataṃsau vataṃsān
Instrumentalvataṃsena vataṃsābhyām vataṃsaiḥ vataṃsebhiḥ
Dativevataṃsāya vataṃsābhyām vataṃsebhyaḥ
Ablativevataṃsāt vataṃsābhyām vataṃsebhyaḥ
Genitivevataṃsasya vataṃsayoḥ vataṃsānām
Locativevataṃse vataṃsayoḥ vataṃseṣu

Compound vataṃsa -

Adverb -vataṃsam -vataṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria