Declension table of ?vasyaṣṭi

Deva

FeminineSingularDualPlural
Nominativevasyaṣṭiḥ vasyaṣṭī vasyaṣṭayaḥ
Vocativevasyaṣṭe vasyaṣṭī vasyaṣṭayaḥ
Accusativevasyaṣṭim vasyaṣṭī vasyaṣṭīḥ
Instrumentalvasyaṣṭyā vasyaṣṭibhyām vasyaṣṭibhiḥ
Dativevasyaṣṭyai vasyaṣṭaye vasyaṣṭibhyām vasyaṣṭibhyaḥ
Ablativevasyaṣṭyāḥ vasyaṣṭeḥ vasyaṣṭibhyām vasyaṣṭibhyaḥ
Genitivevasyaṣṭyāḥ vasyaṣṭeḥ vasyaṣṭyoḥ vasyaṣṭīnām
Locativevasyaṣṭyām vasyaṣṭau vasyaṣṭyoḥ vasyaṣṭiṣu

Compound vasyaṣṭi -

Adverb -vasyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria