Declension table of ?vasvantā

Deva

FeminineSingularDualPlural
Nominativevasvantā vasvante vasvantāḥ
Vocativevasvante vasvante vasvantāḥ
Accusativevasvantām vasvante vasvantāḥ
Instrumentalvasvantayā vasvantābhyām vasvantābhiḥ
Dativevasvantāyai vasvantābhyām vasvantābhyaḥ
Ablativevasvantāyāḥ vasvantābhyām vasvantābhyaḥ
Genitivevasvantāyāḥ vasvantayoḥ vasvantānām
Locativevasvantāyām vasvantayoḥ vasvantāsu

Adverb -vasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria