Declension table of ?vasvananta

Deva

MasculineSingularDualPlural
Nominativevasvanantaḥ vasvanantau vasvanantāḥ
Vocativevasvananta vasvanantau vasvanantāḥ
Accusativevasvanantam vasvanantau vasvanantān
Instrumentalvasvanantena vasvanantābhyām vasvanantaiḥ vasvanantebhiḥ
Dativevasvanantāya vasvanantābhyām vasvanantebhyaḥ
Ablativevasvanantāt vasvanantābhyām vasvanantebhyaḥ
Genitivevasvanantasya vasvanantayoḥ vasvanantānām
Locativevasvanante vasvanantayoḥ vasvananteṣu

Compound vasvananta -

Adverb -vasvanantam -vasvanantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria