Declension table of ?vasuśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativevasuśreṣṭhā vasuśreṣṭhe vasuśreṣṭhāḥ
Vocativevasuśreṣṭhe vasuśreṣṭhe vasuśreṣṭhāḥ
Accusativevasuśreṣṭhām vasuśreṣṭhe vasuśreṣṭhāḥ
Instrumentalvasuśreṣṭhayā vasuśreṣṭhābhyām vasuśreṣṭhābhiḥ
Dativevasuśreṣṭhāyai vasuśreṣṭhābhyām vasuśreṣṭhābhyaḥ
Ablativevasuśreṣṭhāyāḥ vasuśreṣṭhābhyām vasuśreṣṭhābhyaḥ
Genitivevasuśreṣṭhāyāḥ vasuśreṣṭhayoḥ vasuśreṣṭhānām
Locativevasuśreṣṭhāyām vasuśreṣṭhayoḥ vasuśreṣṭhāsu

Adverb -vasuśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria