Declension table of ?vasuśreṣṭha

Deva

NeuterSingularDualPlural
Nominativevasuśreṣṭham vasuśreṣṭhe vasuśreṣṭhāni
Vocativevasuśreṣṭha vasuśreṣṭhe vasuśreṣṭhāni
Accusativevasuśreṣṭham vasuśreṣṭhe vasuśreṣṭhāni
Instrumentalvasuśreṣṭhena vasuśreṣṭhābhyām vasuśreṣṭhaiḥ
Dativevasuśreṣṭhāya vasuśreṣṭhābhyām vasuśreṣṭhebhyaḥ
Ablativevasuśreṣṭhāt vasuśreṣṭhābhyām vasuśreṣṭhebhyaḥ
Genitivevasuśreṣṭhasya vasuśreṣṭhayoḥ vasuśreṣṭhānām
Locativevasuśreṣṭhe vasuśreṣṭhayoḥ vasuśreṣṭheṣu

Compound vasuśreṣṭha -

Adverb -vasuśreṣṭham -vasuśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria