Declension table of ?vasuśakti

Deva

MasculineSingularDualPlural
Nominativevasuśaktiḥ vasuśaktī vasuśaktayaḥ
Vocativevasuśakte vasuśaktī vasuśaktayaḥ
Accusativevasuśaktim vasuśaktī vasuśaktīn
Instrumentalvasuśaktinā vasuśaktibhyām vasuśaktibhiḥ
Dativevasuśaktaye vasuśaktibhyām vasuśaktibhyaḥ
Ablativevasuśakteḥ vasuśaktibhyām vasuśaktibhyaḥ
Genitivevasuśakteḥ vasuśaktyoḥ vasuśaktīnām
Locativevasuśaktau vasuśaktyoḥ vasuśaktiṣu

Compound vasuśakti -

Adverb -vasuśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria