Declension table of ?vasuvittama

Deva

NeuterSingularDualPlural
Nominativevasuvittamam vasuvittame vasuvittamāni
Vocativevasuvittama vasuvittame vasuvittamāni
Accusativevasuvittamam vasuvittame vasuvittamāni
Instrumentalvasuvittamena vasuvittamābhyām vasuvittamaiḥ
Dativevasuvittamāya vasuvittamābhyām vasuvittamebhyaḥ
Ablativevasuvittamāt vasuvittamābhyām vasuvittamebhyaḥ
Genitivevasuvittamasya vasuvittamayoḥ vasuvittamānām
Locativevasuvittame vasuvittamayoḥ vasuvittameṣu

Compound vasuvittama -

Adverb -vasuvittamam -vasuvittamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria