Declension table of ?vasuvindā

Deva

FeminineSingularDualPlural
Nominativevasuvindā vasuvinde vasuvindāḥ
Vocativevasuvinde vasuvinde vasuvindāḥ
Accusativevasuvindām vasuvinde vasuvindāḥ
Instrumentalvasuvindayā vasuvindābhyām vasuvindābhiḥ
Dativevasuvindāyai vasuvindābhyām vasuvindābhyaḥ
Ablativevasuvindāyāḥ vasuvindābhyām vasuvindābhyaḥ
Genitivevasuvindāyāḥ vasuvindayoḥ vasuvindānām
Locativevasuvindāyām vasuvindayoḥ vasuvindāsu

Adverb -vasuvindam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria