Declension table of ?vasuvinda

Deva

NeuterSingularDualPlural
Nominativevasuvindam vasuvinde vasuvindāni
Vocativevasuvinda vasuvinde vasuvindāni
Accusativevasuvindam vasuvinde vasuvindāni
Instrumentalvasuvindena vasuvindābhyām vasuvindaiḥ
Dativevasuvindāya vasuvindābhyām vasuvindebhyaḥ
Ablativevasuvindāt vasuvindābhyām vasuvindebhyaḥ
Genitivevasuvindasya vasuvindayoḥ vasuvindānām
Locativevasuvinde vasuvindayoḥ vasuvindeṣu

Compound vasuvinda -

Adverb -vasuvindam -vasuvindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria