Declension table of ?vasuvinda

Deva

MasculineSingularDualPlural
Nominativevasuvindaḥ vasuvindau vasuvindāḥ
Vocativevasuvinda vasuvindau vasuvindāḥ
Accusativevasuvindam vasuvindau vasuvindān
Instrumentalvasuvindena vasuvindābhyām vasuvindaiḥ vasuvindebhiḥ
Dativevasuvindāya vasuvindābhyām vasuvindebhyaḥ
Ablativevasuvindāt vasuvindābhyām vasuvindebhyaḥ
Genitivevasuvindasya vasuvindayoḥ vasuvindānām
Locativevasuvinde vasuvindayoḥ vasuvindeṣu

Compound vasuvinda -

Adverb -vasuvindam -vasuvindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria