Declension table of ?vasuvāhanā

Deva

FeminineSingularDualPlural
Nominativevasuvāhanā vasuvāhane vasuvāhanāḥ
Vocativevasuvāhane vasuvāhane vasuvāhanāḥ
Accusativevasuvāhanām vasuvāhane vasuvāhanāḥ
Instrumentalvasuvāhanayā vasuvāhanābhyām vasuvāhanābhiḥ
Dativevasuvāhanāyai vasuvāhanābhyām vasuvāhanābhyaḥ
Ablativevasuvāhanāyāḥ vasuvāhanābhyām vasuvāhanābhyaḥ
Genitivevasuvāhanāyāḥ vasuvāhanayoḥ vasuvāhanānām
Locativevasuvāhanāyām vasuvāhanayoḥ vasuvāhanāsu

Adverb -vasuvāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria