Declension table of ?vasuvṛṣṭi

Deva

FeminineSingularDualPlural
Nominativevasuvṛṣṭiḥ vasuvṛṣṭī vasuvṛṣṭayaḥ
Vocativevasuvṛṣṭe vasuvṛṣṭī vasuvṛṣṭayaḥ
Accusativevasuvṛṣṭim vasuvṛṣṭī vasuvṛṣṭīḥ
Instrumentalvasuvṛṣṭyā vasuvṛṣṭibhyām vasuvṛṣṭibhiḥ
Dativevasuvṛṣṭyai vasuvṛṣṭaye vasuvṛṣṭibhyām vasuvṛṣṭibhyaḥ
Ablativevasuvṛṣṭyāḥ vasuvṛṣṭeḥ vasuvṛṣṭibhyām vasuvṛṣṭibhyaḥ
Genitivevasuvṛṣṭyāḥ vasuvṛṣṭeḥ vasuvṛṣṭyoḥ vasuvṛṣṭīnām
Locativevasuvṛṣṭyām vasuvṛṣṭau vasuvṛṣṭyoḥ vasuvṛṣṭiṣu

Compound vasuvṛṣṭi -

Adverb -vasuvṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria