Declension table of ?vasūmatī

Deva

FeminineSingularDualPlural
Nominativevasūmatī vasūmatyau vasūmatyaḥ
Vocativevasūmati vasūmatyau vasūmatyaḥ
Accusativevasūmatīm vasūmatyau vasūmatīḥ
Instrumentalvasūmatyā vasūmatībhyām vasūmatībhiḥ
Dativevasūmatyai vasūmatībhyām vasūmatībhyaḥ
Ablativevasūmatyāḥ vasūmatībhyām vasūmatībhyaḥ
Genitivevasūmatyāḥ vasūmatyoḥ vasūmatīnām
Locativevasūmatyām vasūmatyoḥ vasūmatīṣu

Compound vasūmati - vasūmatī -

Adverb -vasūmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria