Declension table of ?vasūdreka

Deva

MasculineSingularDualPlural
Nominativevasūdrekaḥ vasūdrekau vasūdrekāḥ
Vocativevasūdreka vasūdrekau vasūdrekāḥ
Accusativevasūdrekam vasūdrekau vasūdrekān
Instrumentalvasūdrekeṇa vasūdrekābhyām vasūdrekaiḥ vasūdrekebhiḥ
Dativevasūdrekāya vasūdrekābhyām vasūdrekebhyaḥ
Ablativevasūdrekāt vasūdrekābhyām vasūdrekebhyaḥ
Genitivevasūdrekasya vasūdrekayoḥ vasūdrekāṇām
Locativevasūdreke vasūdrekayoḥ vasūdrekeṣu

Compound vasūdreka -

Adverb -vasūdrekam -vasūdrekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria