Declension table of ?vasutvana

Deva

NeuterSingularDualPlural
Nominativevasutvanam vasutvane vasutvanāni
Vocativevasutvana vasutvane vasutvanāni
Accusativevasutvanam vasutvane vasutvanāni
Instrumentalvasutvanena vasutvanābhyām vasutvanaiḥ
Dativevasutvanāya vasutvanābhyām vasutvanebhyaḥ
Ablativevasutvanāt vasutvanābhyām vasutvanebhyaḥ
Genitivevasutvanasya vasutvanayoḥ vasutvanānām
Locativevasutvane vasutvanayoḥ vasutvaneṣu

Compound vasutvana -

Adverb -vasutvanam -vasutvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria