Declension table of ?vasutva

Deva

NeuterSingularDualPlural
Nominativevasutvam vasutve vasutvāni
Vocativevasutva vasutve vasutvāni
Accusativevasutvam vasutve vasutvāni
Instrumentalvasutvena vasutvābhyām vasutvaiḥ
Dativevasutvāya vasutvābhyām vasutvebhyaḥ
Ablativevasutvāt vasutvābhyām vasutvebhyaḥ
Genitivevasutvasya vasutvayoḥ vasutvānām
Locativevasutve vasutvayoḥ vasutveṣu

Compound vasutva -

Adverb -vasutvam -vasutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria