Declension table of ?vasutā

Deva

FeminineSingularDualPlural
Nominativevasutā vasute vasutāḥ
Vocativevasute vasute vasutāḥ
Accusativevasutām vasute vasutāḥ
Instrumentalvasutayā vasutābhyām vasutābhiḥ
Dativevasutāyai vasutābhyām vasutābhyaḥ
Ablativevasutāyāḥ vasutābhyām vasutābhyaḥ
Genitivevasutāyāḥ vasutayoḥ vasutānām
Locativevasutāyām vasutayoḥ vasutāsu

Adverb -vasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria