Declension table of ?vasusthalī

Deva

FeminineSingularDualPlural
Nominativevasusthalī vasusthalyau vasusthalyaḥ
Vocativevasusthali vasusthalyau vasusthalyaḥ
Accusativevasusthalīm vasusthalyau vasusthalīḥ
Instrumentalvasusthalyā vasusthalībhyām vasusthalībhiḥ
Dativevasusthalyai vasusthalībhyām vasusthalībhyaḥ
Ablativevasusthalyāḥ vasusthalībhyām vasusthalībhyaḥ
Genitivevasusthalyāḥ vasusthalyoḥ vasusthalīnām
Locativevasusthalyām vasusthalyoḥ vasusthalīṣu

Compound vasusthali - vasusthalī -

Adverb -vasusthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria