Declension table of vasurakṣita

Deva

MasculineSingularDualPlural
Nominativevasurakṣitaḥ vasurakṣitau vasurakṣitāḥ
Vocativevasurakṣita vasurakṣitau vasurakṣitāḥ
Accusativevasurakṣitam vasurakṣitau vasurakṣitān
Instrumentalvasurakṣitena vasurakṣitābhyām vasurakṣitaiḥ vasurakṣitebhiḥ
Dativevasurakṣitāya vasurakṣitābhyām vasurakṣitebhyaḥ
Ablativevasurakṣitāt vasurakṣitābhyām vasurakṣitebhyaḥ
Genitivevasurakṣitasya vasurakṣitayoḥ vasurakṣitānām
Locativevasurakṣite vasurakṣitayoḥ vasurakṣiteṣu

Compound vasurakṣita -

Adverb -vasurakṣitam -vasurakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria