Declension table of ?vasuraṇva

Deva

MasculineSingularDualPlural
Nominativevasuraṇvaḥ vasuraṇvau vasuraṇvāḥ
Vocativevasuraṇva vasuraṇvau vasuraṇvāḥ
Accusativevasuraṇvam vasuraṇvau vasuraṇvān
Instrumentalvasuraṇvena vasuraṇvābhyām vasuraṇvaiḥ vasuraṇvebhiḥ
Dativevasuraṇvāya vasuraṇvābhyām vasuraṇvebhyaḥ
Ablativevasuraṇvāt vasuraṇvābhyām vasuraṇvebhyaḥ
Genitivevasuraṇvasya vasuraṇvayoḥ vasuraṇvānām
Locativevasuraṇve vasuraṇvayoḥ vasuraṇveṣu

Compound vasuraṇva -

Adverb -vasuraṇvam -vasuraṇvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria