Declension table of ?vasupradā

Deva

FeminineSingularDualPlural
Nominativevasupradā vasuprade vasupradāḥ
Vocativevasuprade vasuprade vasupradāḥ
Accusativevasupradām vasuprade vasupradāḥ
Instrumentalvasupradayā vasupradābhyām vasupradābhiḥ
Dativevasupradāyai vasupradābhyām vasupradābhyaḥ
Ablativevasupradāyāḥ vasupradābhyām vasupradābhyaḥ
Genitivevasupradāyāḥ vasupradayoḥ vasupradānām
Locativevasupradāyām vasupradayoḥ vasupradāsu

Adverb -vasupradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria