Declension table of ?vasupatnī

Deva

FeminineSingularDualPlural
Nominativevasupatnī vasupatnyau vasupatnyaḥ
Vocativevasupatni vasupatnyau vasupatnyaḥ
Accusativevasupatnīm vasupatnyau vasupatnīḥ
Instrumentalvasupatnyā vasupatnībhyām vasupatnībhiḥ
Dativevasupatnyai vasupatnībhyām vasupatnībhyaḥ
Ablativevasupatnyāḥ vasupatnībhyām vasupatnībhyaḥ
Genitivevasupatnyāḥ vasupatnyoḥ vasupatnīnām
Locativevasupatnyām vasupatnyoḥ vasupatnīṣu

Compound vasupatni - vasupatnī -

Adverb -vasupatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria