Declension table of ?vasupati

Deva

MasculineSingularDualPlural
Nominativevasupatiḥ vasupatī vasupatayaḥ
Vocativevasupate vasupatī vasupatayaḥ
Accusativevasupatim vasupatī vasupatīn
Instrumentalvasupatinā vasupatibhyām vasupatibhiḥ
Dativevasupataye vasupatibhyām vasupatibhyaḥ
Ablativevasupateḥ vasupatibhyām vasupatibhyaḥ
Genitivevasupateḥ vasupatyoḥ vasupatīnām
Locativevasupatau vasupatyoḥ vasupatiṣu

Compound vasupati -

Adverb -vasupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria