Declension table of ?vasupātṛ

Deva

MasculineSingularDualPlural
Nominativevasupātā vasupātārau vasupātāraḥ
Vocativevasupātaḥ vasupātārau vasupātāraḥ
Accusativevasupātāram vasupātārau vasupātṝn
Instrumentalvasupātrā vasupātṛbhyām vasupātṛbhiḥ
Dativevasupātre vasupātṛbhyām vasupātṛbhyaḥ
Ablativevasupātuḥ vasupātṛbhyām vasupātṛbhyaḥ
Genitivevasupātuḥ vasupātroḥ vasupātṝṇām
Locativevasupātari vasupātroḥ vasupātṛṣu

Compound vasupātṛ -

Adverb -vasupātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria