Declension table of ?vasunītha

Deva

MasculineSingularDualPlural
Nominativevasunīthaḥ vasunīthau vasunīthāḥ
Vocativevasunītha vasunīthau vasunīthāḥ
Accusativevasunītham vasunīthau vasunīthān
Instrumentalvasunīthena vasunīthābhyām vasunīthaiḥ vasunīthebhiḥ
Dativevasunīthāya vasunīthābhyām vasunīthebhyaḥ
Ablativevasunīthāt vasunīthābhyām vasunīthebhyaḥ
Genitivevasunīthasya vasunīthayoḥ vasunīthānām
Locativevasunīthe vasunīthayoḥ vasunītheṣu

Compound vasunītha -

Adverb -vasunītham -vasunīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria