Declension table of ?vasumattā

Deva

FeminineSingularDualPlural
Nominativevasumattā vasumatte vasumattāḥ
Vocativevasumatte vasumatte vasumattāḥ
Accusativevasumattām vasumatte vasumattāḥ
Instrumentalvasumattayā vasumattābhyām vasumattābhiḥ
Dativevasumattāyai vasumattābhyām vasumattābhyaḥ
Ablativevasumattāyāḥ vasumattābhyām vasumattābhyaḥ
Genitivevasumattāyāḥ vasumattayoḥ vasumattānām
Locativevasumattāyām vasumattayoḥ vasumattāsu

Adverb -vasumattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria