Declension table of ?vasumatīpariṇaya

Deva

MasculineSingularDualPlural
Nominativevasumatīpariṇayaḥ vasumatīpariṇayau vasumatīpariṇayāḥ
Vocativevasumatīpariṇaya vasumatīpariṇayau vasumatīpariṇayāḥ
Accusativevasumatīpariṇayam vasumatīpariṇayau vasumatīpariṇayān
Instrumentalvasumatīpariṇayena vasumatīpariṇayābhyām vasumatīpariṇayaiḥ vasumatīpariṇayebhiḥ
Dativevasumatīpariṇayāya vasumatīpariṇayābhyām vasumatīpariṇayebhyaḥ
Ablativevasumatīpariṇayāt vasumatīpariṇayābhyām vasumatīpariṇayebhyaḥ
Genitivevasumatīpariṇayasya vasumatīpariṇayayoḥ vasumatīpariṇayānām
Locativevasumatīpariṇaye vasumatīpariṇayayoḥ vasumatīpariṇayeṣu

Compound vasumatīpariṇaya -

Adverb -vasumatīpariṇayam -vasumatīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria