Declension table of ?vasumatīpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativevasumatīpṛṣṭham vasumatīpṛṣṭhe vasumatīpṛṣṭhāni
Vocativevasumatīpṛṣṭha vasumatīpṛṣṭhe vasumatīpṛṣṭhāni
Accusativevasumatīpṛṣṭham vasumatīpṛṣṭhe vasumatīpṛṣṭhāni
Instrumentalvasumatīpṛṣṭhena vasumatīpṛṣṭhābhyām vasumatīpṛṣṭhaiḥ
Dativevasumatīpṛṣṭhāya vasumatīpṛṣṭhābhyām vasumatīpṛṣṭhebhyaḥ
Ablativevasumatīpṛṣṭhāt vasumatīpṛṣṭhābhyām vasumatīpṛṣṭhebhyaḥ
Genitivevasumatīpṛṣṭhasya vasumatīpṛṣṭhayoḥ vasumatīpṛṣṭhānām
Locativevasumatīpṛṣṭhe vasumatīpṛṣṭhayoḥ vasumatīpṛṣṭheṣu

Compound vasumatīpṛṣṭha -

Adverb -vasumatīpṛṣṭham -vasumatīpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria