Declension table of ?vasumatīcitrāsana

Deva

NeuterSingularDualPlural
Nominativevasumatīcitrāsanam vasumatīcitrāsane vasumatīcitrāsanāni
Vocativevasumatīcitrāsana vasumatīcitrāsane vasumatīcitrāsanāni
Accusativevasumatīcitrāsanam vasumatīcitrāsane vasumatīcitrāsanāni
Instrumentalvasumatīcitrāsanena vasumatīcitrāsanābhyām vasumatīcitrāsanaiḥ
Dativevasumatīcitrāsanāya vasumatīcitrāsanābhyām vasumatīcitrāsanebhyaḥ
Ablativevasumatīcitrāsanāt vasumatīcitrāsanābhyām vasumatīcitrāsanebhyaḥ
Genitivevasumatīcitrāsanasya vasumatīcitrāsanayoḥ vasumatīcitrāsanānām
Locativevasumatīcitrāsane vasumatīcitrāsanayoḥ vasumatīcitrāsaneṣu

Compound vasumatīcitrāsana -

Adverb -vasumatīcitrāsanam -vasumatīcitrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria