Declension table of vasumatī

Deva

FeminineSingularDualPlural
Nominativevasumatī vasumatyau vasumatyaḥ
Vocativevasumati vasumatyau vasumatyaḥ
Accusativevasumatīm vasumatyau vasumatīḥ
Instrumentalvasumatyā vasumatībhyām vasumatībhiḥ
Dativevasumatyai vasumatībhyām vasumatībhyaḥ
Ablativevasumatyāḥ vasumatībhyām vasumatībhyaḥ
Genitivevasumatyāḥ vasumatyoḥ vasumatīnām
Locativevasumatyām vasumatyoḥ vasumatīṣu

Compound vasumati - vasumatī -

Adverb -vasumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria